Bh4-ku61(名,女):忿怒母,忿怒(梵P.g.974)Bh4-ku613(名,女,業,單):令人覺得忿怒的樣子ca:及,與(梵P.g.451)iva:猶如(梵P.g.230) vijaya(形):最勝, 勝利(梵P.g.1207)Vajra(名,男又中):金剛(梵P.g.1165)Mala(名,中):垢穢,污物(梵P.g.1009)Iti (名,女):行(梵P.g.226)Mala-iti->maleti(名,女):垢穢行女Vajra-maletis(名,女,主,單):垢穢行女金剛 這句子在大正藏944A是:Bh4-ku6y23, ced v2j23 vajra-maleti`;(在瞋怒、猶如有速力有氣力的垢穢行女金剛;)句子意思有不同, 但是中心主題不變。 43Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571;(Vi-0rut23, padmaka3 vajra-jihvas ca m2l2 ca iva apar2jit2-vajra-da571;)美名稱的、如蓮花般的金剛舌及(金剛)鬘及猶如 無能勝的金剛杵; Vi-0ruta(名,中):名聲,善聞,美名稱(梵P.g.1251)Vi-0rut2(名,女):名聲,善聞,美名稱Vi-0rut23(名,女,業,單):令人覺得有美名稱的Padmaka(名,男):蓮花(梵P.g.733)Padmaka3(名,男,業,單):令人覺得如蓮花般的Vajra(名,男又中):金剛(梵P.g.1165)Jihva(名,男):舌(梵P.g.504)Vajra-jihvas(名,男,主,單):金剛舌ca(接詞):及,與(梵P.g.451),andM2l2(名,女):鬘,瓔絡(梵P.g.1037)M2l2(名,女,主,單):鬘,瓔絡Iva(附帶詞):如,猶如,喻如(梵P.g.230)apar2jita(形,男):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)apar2jit2(形,女):無能勝Da57a(名,男又中):棒,仗,柄,棍(梵P.g.565)Da571(名,女):棒Vajra-da571(名,女,主,單):金剛杵 注:根據sandhi rules, iva apar2jit2應變成iv2par2jit2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。 ‘房山石經版楞嚴咒’的padmaka3是padma3ka3或padmoka3 ,作者認為padma3ka3或padmoka3 是不存在, 所以依大正藏944A改正. ‘房山石經版楞嚴咒’的vajra-da571,在漢字是vajra-da57yam, 在梵字是vajra-da5713, 無論vajra-da57yam還是vajra-da5713, 都無法附合Vajra-da571應該有的「主格」(因為金剛舌、金剛鬘都是「主格」)所以依大正藏944A改正. 44Vi02l2 ca 02nta-vaideha-p9jit2n, saumy2-r9pa3, mah2-0vet2-"rya-T2r2;廣大的及寂靜的、勝身的諸供養,和月光形相,大白聖救度母; Vi02la(形,中):廣大,闊,修高的(梵P.g.1247)Vi02l2(形,女):廣大,闊,修高的ca(接詞):及,與(梵P.g.451),and_2nta(過受分->形,中):寂,靜,無熱(梵P.g.1322)Vaidehaka(形):勝身(梵P.g.1281)Vaideha(形):勝身注:在梵文的文法中,ka 可加在後面,但不影響本來的意思。 P9jita(過受分->形):所奉,供養(梵P.g.802)P9jit2n(形,業,複):諸供養(被動) Saum1(名,女):月光(梵P.g.1507)saumy2(名,女,具,單):和月光R9pa(名,中):形貌,形,相,色相(梵P.g.1134)R9pa3(名,中,業,單):形相(被動) Mah2(形):大(梵P.g.1012)_vet2(名,女):白的(梵P.g.1363)"rya(形,男):聖,聖者(梵P.g.208)t2r2(名,女):救度母(梵P.g.536)"rya-t2r2(名,女,主,單):聖救度母 ‘房山石經版楞嚴咒’的vaideha,是vaideva ,「梵和大辭典」沒有vaideva這字,相信是‘房山石經版楞嚴咒’的錯誤。 這句子在大正藏944A是:Vi02l2 ca 02nta-vaideha-p9jita-saum1-r9pa-mah2-0vet2-"rya-T2r2;(廣大的及寂靜的、勝身的,供養月光形相的大白聖救度母;)45Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1 , kula3-dhar1;(Mah2-bala-apara-vajra-sa3kal2 ca iva Vajra-kaum2r1, kula3-dhar1;)大大力異常的金剛鎖及猶如金剛的童女,持部女; Mah2(形):大(梵P.g.1012)bala(名,中):大力,大勢(梵P.g.912)Apara(形):異常的(梵P.g.83)注:根據sandhi rules, bala-apara應變成bal2para。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。 Vajra(名,男又中):金剛(梵P.g.1165)Sa3kala(名,中):鎖(梵P.g.1380)Sa3kal2(名,女):鎖Sa3kal2(名,女,主,單):鎖Vajra-sa3kal2(名,女,主,單):金剛鎖ca(接詞):及,與(梵P.g.451),andIva(附帶詞):如,猶如,喻如(梵P.g.230) Kaum241(名,女):少女(梵P.g.382),童女Kaum241(名,女,主,單):童女(主動) kula(名,中):群,部(梵P.g.360)kula3(名,中,業,單):部(被動)dhara(形,男):受持(梵P.g.630) dhar1(名,女):持 kula3-dhar1(名,女):持部女kula3-dhar1(名,女,主,單):持部女(主動) 這句子在大正藏944A,是:Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1;(大大力異常的金剛鎖及猶如金剛的童女;) 46 Vajra-hast2 ca Mah2-vidy2;(Vajra-hast2 ca Mah2-vidy2;) 金剛手及大明; Vajra(名,男又中):金剛(梵P.g.1165)Hasta(名,男):手(梵P.g.1552)Hast2(名,女):手Hast2(名,女,主,單):手Vajra-hast2(名,女,主,單):金剛手ca(接詞):及,與(梵P.g.451),andMah2(形):大(梵P.g.1012)Vidy2(名,女):明,咒術,咒法(梵P.g.1215)Vidy2(名,女,主,單):明,咒術 這句子在大正藏944A是:Kula3 dh2ri`; Vajra-hast2 ca Mah2-vidy2;(持(七)部者;金剛手及大明;) 47k2#cana-mallik2`; kusumbha-ratna`;(k2#cana-mallik2s; kusumbha-ratnas;)黃金鬘花們;紅色寶珠; K2#cana(名,中):黃金(梵P.g.333)Mallik2(名,女):鬘花(梵P.g.1010)Mallik2s(名,女,主,複):鬘花們kusumbha(名,男):紅(梵P.g.364)ratna(名,男又中):寶,寶珠(梵P.g.1110)ratnas(名,男,主,
單):寶珠 這句子在大正藏944A是:Tath2-k2#cana-mallik2`; kusumbha-ratna`;(如黃金般的鬘花們;紅色寶珠;),「房山石經版楞嚴咒」少了Tath2(副詞):如(梵P.g.522)。在「房山石經版楞嚴咒」裡,k2#cana 的梵字是 ka3cana,這是錯的。 48ce va vairocana-kula-arth2n2m u=51=a`;(ca iva vairocana-kula-arth2n23 u=51=as;) 及猶如普照家宅諸利益的頂髻; ca(接詞):及,與(梵P.g.451),andIva(附帶詞):如,猶如,喻如(梵P.g.230) Vairocana(形):太陽的,遍照,普照(梵P.g.1284)Kula(名,中):種族,部,族姓,家,住宅(梵P.g.360)Artha(名,男又中):利益,財產,財,富(梵P.g.129)arth2n23(名,男,屬,複):諸利益的u=51=a(名,男又中):頂髻,最勝頂相(梵P.g.284)u=51=as(名,男,主,單):頂髻(主動) 注:根據sandhi rules, kula-arth2n2m應變成kul2rth2n2m。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。這句子在大正藏944A是:ce va vairocana-ku-da-artho=51=2;(及猶如普照大地施予財富的頂髻;),句子意思有不同, 但是中心主題不變。 49Vi-j4mbha-m2n2-ca-sa-vajra-kanaka-prabha-locan2;相似眉開展及結合金光般的金剛眼; Vi-j4mbha(名,男):眉開展的(梵P.g.1208)m2na(名,男):形,相似(梵P.g.1031)m2n2(名,女):形,相似ca(接詞):及,與(梵P.g.451),andsa:結合(梵P.g.1366)Vajra(名,男又中):金剛(梵P.g.1165)Kanaka(名,中):黃金,金色(梵P.g.313)Prabha(名,男):光(梵P.g.861)Locana(名,中):眼(梵P.g.1159)Locan2(名,女):眼Locan2(名,女,主,單):眼這句子在大正藏944A是:Vi-j4mbha-m2n2-ca-vajra-kanaka-prabha-locan2;(相似眉開展及金光般的金剛眼;)「房山石經版楞嚴咒」的 m2n2-ca-sa-vajra 是 ma52-ca-sa-vajra ,「梵和大辭典」沒有ma52 這字,相信是m2n2的誤解。 50Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabha`.(Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabhas.)金剛嘴及白色及淡紅色的面;月的光輝。 Vajra(名,男又中):金剛(梵P.g.1165)tu571(名,女):嘴,啄(梵P.g.543)tu571(名,女,主,單):嘴ca(接詞):及,與(梵P.g.451),and0vet2(名,女):白色(梵P.g.1363)0vet2(名,女,主,單):白色kamala(形):淡紅色的(梵P.g.316)ak=a(名,男又中):面,感覺器官(梵P.g.5)ak=1(名,女):面,感覺器官ak=1(名,女,主,單):面 注:根據sandhi rules, kamala-ak=1應變成kamal2k=1。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。 _a0i-prabha(形,男):月的光輝(梵P.g.1318)_a0i-prabhas(形,男,主,單):月的光輝 這句子在大正藏944A是:Vajra-tu5d1 ca 0vet2 ca kamala-ak=a`; _a0i-prabh2.(金剛嘴及白色及淡紅色的面;月的光輝。) 「房山石經版楞嚴咒」的 Vajra-tu5d1 ca在漢字是 Vajra-tu5dy23 ca。 Vajra-tu5dy23 是「於格」,在這句子裡,ak=1 和 prabha` 都是「主格」,所以Vajra-tu5dy23應該改成Vajra-tu5d1,才不會顯得格格不入。tu5d1 在「房山石經版楞嚴咒」的梵字字是 tu5d1 ,梵字反而對了。 51Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.(Iti- 2di-mudra-ga5as, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.)前面所說種種喜氣的徒眾,都來(命令)作我的及一切諸有情的守護。 Iti(副詞):如是,前說(梵P.g.225)2di(名,男):等,種種(梵P.g.191)Iti-2di(名,男):前面所說種種Mudra(形):陽氣的,喜氣的(梵P.g.1050)Ga5a(名,男):大眾,社會,聚,徒眾(梵P.g.410)Ga5as(名,男,主,單):徒眾Sarva (形,男,複):一切的(梵P.g.1441) , allSarve (形,男,主,複):一切的Rak=a(名,男):守護(梵P.g.1105)Rak=a3(名,男,業,單):守護(被動)K4(第8種動詞):作,為(梵P.g.366)Kurvantu(第8種動詞,命令法,為他,第3 人稱):作,為(金胎兩部真言解記P.g.321)Rak=a3 kurvantu:作…….守護Mama(代名詞,屬,單):我的(梵P.g.1005),my Sattva(名,男):眾生,有情(梵P.g.1391)Sattv2n23(名,男):諸有情的 ca(接詞):及,與(梵P.g.451),and 這句子在大正藏944A是:Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama asya.(前面所說種種喜氣的徒眾,都來(命令)作我的、這裡這個的守護。)
Post a Comment
2 comments:
Bh4-ku61(名,女):忿怒母,忿怒(梵P.g.974)
Bh4-ku613(名,女,業,單):令人覺得忿怒的樣子
ca:及,與(梵P.g.451)
iva:猶如(梵P.g.230)
vijaya(形):最勝, 勝利(梵P.g.1207)
Vajra(名,男又中):金剛(梵P.g.1165)
Mala(名,中):垢穢,污物(梵P.g.1009)
Iti (名,女):行(梵P.g.226)
Mala-iti->maleti(名,女):垢穢行女
Vajra-maletis(名,女,主,單):垢穢行女金剛
這句子在大正藏944A是:Bh4-ku6y23, ced v2j23 vajra-maleti`;(在瞋怒、猶如有速力有氣力的垢穢行女金剛;)句子意思有不同, 但是中心主題不變。
43
Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571;
(Vi-0rut23, padmaka3 vajra-jihvas ca m2l2 ca iva apar2jit2-vajra-da571;)
美名稱的、如蓮花般的金剛舌及(金剛)鬘及猶如 無能勝的金剛杵;
Vi-0ruta(名,中):名聲,善聞,美名稱(梵P.g.1251)
Vi-0rut2(名,女):名聲,善聞,美名稱
Vi-0rut23(名,女,業,單):令人覺得有美名稱的
Padmaka(名,男):蓮花(梵P.g.733)
Padmaka3(名,男,業,單):令人覺得如蓮花般的
Vajra(名,男又中):金剛(梵P.g.1165)
Jihva(名,男):舌(梵P.g.504)
Vajra-jihvas(名,男,主,單):金剛舌
ca(接詞):及,與(梵P.g.451),and
M2l2(名,女):鬘,瓔絡(梵P.g.1037)
M2l2(名,女,主,單):鬘,瓔絡
Iva(附帶詞):如,猶如,喻如(梵P.g.230)
apar2jita(形,男):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)
apar2jit2(形,女):無能勝
Da57a(名,男又中):棒,仗,柄,棍(梵P.g.565)
Da571(名,女):棒
Vajra-da571(名,女,主,單):金剛杵
注:根據sandhi rules, iva apar2jit2應變成iv2par2jit2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
‘房山石經版楞嚴咒’的padmaka3是padma3ka3或padmoka3 ,作者認為padma3ka3或padmoka3 是不存在, 所以依大正藏944A改正.
‘房山石經版楞嚴咒’的vajra-da571,在漢字是vajra-da57yam, 在梵字是vajra-da5713, 無論vajra-da57yam還是vajra-da5713, 都無法附合Vajra-da571應該有的「主格」(因為金剛舌、金剛鬘都是「主格」)所以依大正藏944A改正.
44
Vi02l2 ca 02nta-vaideha-p9jit2n, saumy2-r9pa3, mah2-0vet2-"rya-T2r2;
廣大的及寂靜的、勝身的諸供養,和月光形相,大白聖救度母;
Vi02la(形,中):廣大,闊,修高的(梵P.g.1247)
Vi02l2(形,女):廣大,闊,修高的
ca(接詞):及,與(梵P.g.451),and
_2nta(過受分->形,中):寂,靜,無熱(梵P.g.1322)
Vaidehaka(形):勝身(梵P.g.1281)
Vaideha(形):勝身
注:在梵文的文法中,ka 可加在後面,但不影響本來的意思。
P9jita(過受分->形):所奉,供養(梵P.g.802)
P9jit2n(形,業,複):諸供養(被動)
Saum1(名,女):月光(梵P.g.1507)
saumy2(名,女,具,單):和月光
R9pa(名,中):形貌,形,相,色相(梵P.g.1134)
R9pa3(名,中,業,單):形相(被動)
Mah2(形):大(梵P.g.1012)
_vet2(名,女):白的(梵P.g.1363)
"rya(形,男):聖,聖者(梵P.g.208)
t2r2(名,女):救度母(梵P.g.536)
"rya-t2r2(名,女,主,單):聖救度母
‘房山石經版楞嚴咒’的vaideha,是vaideva ,「梵和大辭典」沒有vaideva這字,相信是‘房山石經版楞嚴咒’的錯誤。
這句子在大正藏944A是:Vi02l2 ca 02nta-vaideha-p9jita-saum1-r9pa-mah2-0vet2-"rya-T2r2;
(廣大的及寂靜的、勝身的,供養月光形相的大白聖救度母;)
45
Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1 , kula3-dhar1;
(Mah2-bala-apara-vajra-sa3kal2 ca iva Vajra-kaum2r1, kula3-dhar1;)
大大力異常的金剛鎖及猶如金剛的童女,持部女;
Mah2(形):大(梵P.g.1012)
bala(名,中):大力,大勢(梵P.g.912)
Apara(形):異常的(梵P.g.83)
注:根據sandhi rules, bala-apara應變成bal2para。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
Vajra(名,男又中):金剛(梵P.g.1165)
Sa3kala(名,中):鎖(梵P.g.1380)
Sa3kal2(名,女):鎖
Sa3kal2(名,女,主,單):鎖
Vajra-sa3kal2(名,女,主,單):金剛鎖
ca(接詞):及,與(梵P.g.451),and
Iva(附帶詞):如,猶如,喻如(梵P.g.230)
Kaum241(名,女):少女(梵P.g.382),童女
Kaum241(名,女,主,單):童女(主動)
kula(名,中):群,部(梵P.g.360)
kula3(名,中,業,單):部(被動)
dhara(形,男):受持(梵P.g.630)
dhar1(名,女):持
kula3-dhar1(名,女):持部女
kula3-dhar1(名,女,主,單):持部女(主動)
這句子在大正藏944A,是:
Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1;
(大大力異常的金剛鎖及猶如金剛的童女;)
46
Vajra-hast2 ca Mah2-vidy2;
(Vajra-hast2 ca Mah2-vidy2;)
金剛手及大明;
Vajra(名,男又中):金剛(梵P.g.1165)
Hasta(名,男):手(梵P.g.1552)
Hast2(名,女):手
Hast2(名,女,主,單):手
Vajra-hast2(名,女,主,單):金剛手
ca(接詞):及,與(梵P.g.451),and
Mah2(形):大(梵P.g.1012)
Vidy2(名,女):明,咒術,咒法(梵P.g.1215)
Vidy2(名,女,主,單):明,咒術
這句子在大正藏944A是:Kula3 dh2ri`; Vajra-hast2 ca Mah2-vidy2;(持(七)部者;金剛手及大明;)
47
k2#cana-mallik2`; kusumbha-ratna`;
(k2#cana-mallik2s; kusumbha-ratnas;)
黃金鬘花們;紅色寶珠;
K2#cana(名,中):黃金(梵P.g.333)
Mallik2(名,女):鬘花(梵P.g.1010)
Mallik2s(名,女,主,複):鬘花們
kusumbha(名,男):紅(梵P.g.364)
ratna(名,男又中):寶,寶珠(梵P.g.1110)
ratnas(名,男,主,
單):寶珠
這句子在大正藏944A是:Tath2-k2#cana-mallik2`; kusumbha-ratna`;(如黃金般的鬘花們;紅色寶珠;),「房山石經版楞嚴咒」少了Tath2(副詞):如(梵P.g.522)。
在「房山石經版楞嚴咒」裡,k2#cana 的梵字是 ka3cana,這是錯的。
48
ce va vairocana-kula-arth2n2m u=51=a`;
(ca iva vairocana-kula-arth2n23 u=51=as;)
及猶如普照家宅諸利益的頂髻;
ca(接詞):及,與(梵P.g.451),and
Iva(附帶詞):如,猶如,喻如(梵P.g.230)
Vairocana(形):太陽的,遍照,普照(梵P.g.1284)
Kula(名,中):種族,部,族姓,家,住宅(梵P.g.360)
Artha(名,男又中):利益,財產,財,富(梵P.g.129)
arth2n23(名,男,屬,複):諸利益的
u=51=a(名,男又中):頂髻,最勝頂相(梵P.g.284)
u=51=as(名,男,主,單):頂髻(主動)
注:根據sandhi rules, kula-arth2n2m應變成kul2rth2n2m。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
這句子在大正藏944A是:ce va vairocana-ku-da-artho=51=2;(及猶如普照大地施予財富的頂髻;),句子意思有不同, 但是中心主題不變。
49
Vi-j4mbha-m2n2-ca-sa-vajra-kanaka-prabha-locan2;
相似眉開展及結合金光般的金剛眼;
Vi-j4mbha(名,男):眉開展的(梵P.g.1208)
m2na(名,男):形,相似(梵P.g.1031)
m2n2(名,女):形,相似
ca(接詞):及,與(梵P.g.451),and
sa:結合(梵P.g.1366)
Vajra(名,男又中):金剛(梵P.g.1165)
Kanaka(名,中):黃金,金色(梵P.g.313)
Prabha(名,男):光(梵P.g.861)
Locana(名,中):眼(梵P.g.1159)
Locan2(名,女):眼
Locan2(名,女,主,單):眼
這句子在大正藏944A是:Vi-j4mbha-m2n2-ca-vajra-kanaka-prabha-locan2;(相似眉開展及金光般的金剛眼;)
「房山石經版楞嚴咒」的 m2n2-ca-sa-vajra 是 ma52-ca-sa-vajra ,「梵和大辭典」沒有ma52 這字,相信是m2n2的誤解。
50
Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabha`.
(Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabhas.)
金剛嘴及白色及淡紅色的面;月的光輝。
Vajra(名,男又中):金剛(梵P.g.1165)
tu571(名,女):嘴,啄(梵P.g.543)
tu571(名,女,主,單):嘴
ca(接詞):及,與(梵P.g.451),and
0vet2(名,女):白色(梵P.g.1363)
0vet2(名,女,主,單):白色
kamala(形):淡紅色的(梵P.g.316)
ak=a(名,男又中):面,感覺器官(梵P.g.5)
ak=1(名,女):面,感覺器官
ak=1(名,女,主,單):面
注:根據sandhi rules, kamala-ak=1應變成kamal2k=1。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
_a0i-prabha(形,男):月的光輝(梵P.g.1318)
_a0i-prabhas(形,男,主,單):月的光輝
這句子在大正藏944A是:Vajra-tu5d1 ca 0vet2 ca kamala-ak=a`; _a0i-prabh2.(金剛嘴及白色及淡紅色的面;月的光輝。)
「房山石經版楞嚴咒」的 Vajra-tu5d1 ca在漢字是 Vajra-tu5dy23 ca。 Vajra-tu5dy23 是「於格」,在這句子裡,ak=1 和 prabha` 都是「主格」,所以Vajra-tu5dy23應該改成Vajra-tu5d1,才不會顯得格格不入。tu5d1 在「房山石經版楞嚴咒」的梵字字是 tu5d1 ,梵字反而對了。
51
Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.
(Iti- 2di-mudra-ga5as, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.)
前面所說種種喜氣的徒眾,都來(命令)作我的及一切諸有情的守護。
Iti(副詞):如是,前說(梵P.g.225)
2di(名,男):等,種種(梵P.g.191)
Iti-2di(名,男):前面所說種種
Mudra(形):陽氣的,喜氣的(梵P.g.1050)
Ga5a(名,男):大眾,社會,聚,徒眾(梵P.g.410)
Ga5as(名,男,主,單):徒眾
Sarva (形,男,複):一切的(梵P.g.1441) , all
Sarve (形,男,主,複):一切的
Rak=a(名,男):守護(梵P.g.1105)
Rak=a3(名,男,業,單):守護(被動)
K4(第8種動詞):作,為(梵P.g.366)
Kurvantu(第8種動詞,命令法,為他,第3 人稱):作,為(金胎兩部真言解記P.g.321)
Rak=a3 kurvantu:作…….守護
Mama(代名詞,屬,單):我的(梵P.g.1005),my
Sattva(名,男):眾生,有情(梵P.g.1391)
Sattv2n23(名,男):諸有情的
ca(接詞):及,與(梵P.g.451),and
這句子在大正藏944A是:Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama asya.(前面所說種種喜氣的徒眾,都來(命令)作我的、這裡這個的守護。)
Post a Comment